B 540-45 Bālātripurasundarīkavacamantranyāsa
Manuscript culture infobox
Filmed in: B 540/45
Title: Bālātripurasundarīkavacamantranyāsa
Dimensions: 29.5 x 10 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/78
Remarks:
Reel No. B 540/45
Inventory No. 6223
Title Bālātripurasundarīmantranyāsa
Remarks
Author
Subject Tantrikkarmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 29.5 x 10.0 cm
Binding Hole
Folios 5
Lines per Folio 8
Foliation figures in both margins on the verso, in the left under the word rāma
Place of Deposit NAK
Accession No. 3/78
Manuscript Features
On the front cover-leaf is writen: bālātripurākomaṃtranyāsa
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
oṁ asya śrībālātripurāmaṃtrasya dakṣiṇāmūrtti ṛṣaye namaḥ si(!)rasi | paṃkti[c]chaṃdase namaḥ mukhe | bālādevatāyai namaḥ || hṛdaye || aiṁ bījāya namaḥ nābhau || sauḥ śkataye namaḥ guhye | klīṁ kīlakāya namaḥ pādayo[ḥ] śrībālāprasādasidhyarthe jape viniyogaḥ || || atha nyāsaḥ || || aiṁ aṁguṣṭhābhyāṃ namaḥ klĩṃ tarjjanībhyāṃ namaḥ | (fol. 1–3)
End
sarvādanaṃ mayaṃ sadāśivapadaṃ dvaṃdvaikam uktiṃ pradaṃ
sāmrājyaṃ sukhadaṃ manorathakaraṃ ajñānavidhvaṃsanaṃ
āyu[ḥ]kīrtiyaśodhivarttanakarasaṃsāramohatpradaṃ
yānaṃ na [na]vanāthaśaktinavakaṃ prauḍhaṃ pratāpoditaṃ || 9 ||
kare mālā mukhe hālā vāme vālā ca śobhitā ||
hṛdaye tripurā bālā yajñaśālā gṛhe gṛhe || || śubhaḥ (fol. 5v4–6)
Microfilm Details
Reel No. B 540/45
Date of Filming 12-11-1973
Exposures 8
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 09-11-2011